| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Kontext |
| BhPr, 1, 8, 178.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 2, 3, 247.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext |
| RArṇ, 6, 55.2 |
| jīvadehe praveśe ca dehasaukhyabalapradam // | Kontext |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext |
| RājNigh, 13, 174.2 |
| sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // | Kontext |
| RCint, 6, 71.2 |
| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RMañj, 3, 30.1 |
| āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RRÅ, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 8, 6.1 |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RSK, 3, 12.2 |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Kontext |