| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 15, 54.1 |
| bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / | Kontext |
| RCūM, 16, 7.2 |
| utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // | Kontext |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext |
| RCūM, 4, 29.2 |
| āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // | Kontext |
| RCūM, 4, 29.2 |
| āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // | Kontext |