| ÅK, 2, 1, 234.1 | 
	| jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / | Kontext | 
	| RArṇ, 7, 25.1 | 
	| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext | 
	| RājNigh, 13, 162.1 | 
	| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Kontext | 
	| RCūM, 16, 72.3 | 
	| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RMañj, 6, 88.0 | 
	| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Kontext | 
	| RRÅ, R.kh., 1, 18.2 | 
	| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Kontext | 
	| RSK, 3, 13.1 | 
	| purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Kontext |