| ÅK, 1, 26, 240.1 |
| rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / | Kontext |
| ÅK, 2, 1, 3.2 |
| saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // | Kontext |
| ÅK, 2, 1, 146.2 |
| ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // | Kontext |
| ÅK, 2, 1, 148.2 |
| ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // | Kontext |
| ÅK, 2, 1, 150.1 |
| saṃskāraḥ pañcadhā prokto ghanasya parameśvari / | Kontext |
| ÅK, 2, 1, 154.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| ÅK, 2, 1, 156.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 26.1 |
| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 30.2 |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // | Kontext |
| RAdhy, 1, 31.1 |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 86.2 |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 208.2 |
| raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // | Kontext |
| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RAdhy, 1, 466.1 |
| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Kontext |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext |
| RArṇ, 11, 181.1 |
| ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / | Kontext |
| RArṇ, 11, 198.3 |
| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Kontext |
| RArṇ, 14, 76.0 |
| punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Kontext |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 101.1 |
| bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RHT, 5, 3.1 |
| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 1, 54.3 |
| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / | Kontext |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RRÅ, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext |
| RRÅ, R.kh., 1, 32.1 |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext |
| RRÅ, R.kh., 1, 32.2 |
| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext |
| RRÅ, V.kh., 12, 72.2 |
| saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // | Kontext |
| RRÅ, V.kh., 12, 74.0 |
| saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext |
| RRS, 11, 14.0 |
| adhunā rasarājasya saṃskārān sampracakṣmahe // | Kontext |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext |
| RRS, 11, 59.2 |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Kontext |