| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| RArṇ, 1, 4.2 |
| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext |
| RArṇ, 16, 108.3 |
| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext |
| RArṇ, 7, 57.2 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RArṇ, 8, 83.2 |
| pāṭalīpippalīkāmakākatuṇḍīrasānvitam // | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 6, 78.1 |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Kontext |
| RCint, 6, 78.1 |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Kontext |
| RCint, 8, 214.1 |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RMañj, 2, 36.2 |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Kontext |
| RMañj, 6, 284.1 |
| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Kontext |
| RPSudh, 3, 9.2 |
| yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / | Kontext |
| RPSudh, 3, 13.1 |
| lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate / | Kontext |
| RPSudh, 6, 52.1 |
| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / | Kontext |
| RRÅ, V.kh., 1, 36.1 |
| vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / | Kontext |
| RRÅ, V.kh., 1, 36.2 |
| namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRÅ, V.kh., 4, 15.2 |
| piṣṭikā jāyate divyā sarvakāmaphalapradā // | Kontext |
| RRÅ, V.kh., 4, 22.1 |
| jāyate piṣṭikā divyā sarvakāmaphalapradā / | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRÅ, V.kh., 8, 29.1 |
| tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / | Kontext |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| RRS, 3, 3.3 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RSK, 3, 16.2 |
| sarvarogaharī kāmajananī kṣutprabodhanī // | Kontext |