| RAdhy, 1, 239.2 | 
	|   tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Kontext | 
	| RArṇ, 11, 88.2 | 
	|   karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // | Kontext | 
	| RArṇ, 12, 230.1 | 
	|   gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext | 
	| RArṇ, 12, 306.1 | 
	|   kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Kontext | 
	| RArṇ, 6, 102.1 | 
	|   aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / | Kontext | 
	| RArṇ, 8, 51.2 | 
	|   samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Kontext | 
	| RājNigh, 13, 81.1 | 
	|   mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / | Kontext | 
	| RRÅ, V.kh., 10, 10.1 | 
	|   lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Kontext | 
	| RRÅ, V.kh., 12, 19.1 | 
	|   taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext | 
	| RRÅ, V.kh., 15, 23.2 | 
	|   śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Kontext | 
	| RRÅ, V.kh., 20, 34.2 | 
	|   śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 20, 117.2 | 
	|   śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext | 
	| RRS, 2, 1.1 | 
	|   abhravaikrāntamākṣīkavimalādrijasasyakam / | Kontext | 
	| RRS, 2, 77.1 | 
	|   mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |