| ÅK, 2, 1, 43.1 |
| iti gandhakatattvajñāḥ kecidanye pracakṣate / | Kontext |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RCint, 6, 16.2 |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext |
| RCint, 7, 94.2 |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Kontext |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RCūM, 3, 24.1 |
| rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RCūM, 3, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Kontext |
| RCūM, 3, 33.1 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RKDh, 1, 1, 141.2 |
| rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // | Kontext |
| RKDh, 1, 1, 147.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |
| RKDh, 1, 1, 148.6 |
| vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / | Kontext |
| RKDh, 1, 1, 154.2 |
| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext |
| RKDh, 1, 1, 155.2 |
| mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // | Kontext |
| RKDh, 1, 2, 4.2 |
| sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // | Kontext |
| RMañj, 1, 12.1 |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RMañj, 1, 13.2 |
| nirālasyaḥ svadharmajño devyārādhanatatparaḥ // | Kontext |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext |
| RRÅ, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RRÅ, V.kh., 1, 15.2 |
| nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // | Kontext |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RRS, 7, 24.1 |
| rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RRS, 7, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RRS, 7, 30.0 |
| nigrahamantrajñāste yojyā nidhisādhane // | Kontext |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Kontext |
| RRS, 9, 25.2 |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // | Kontext |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Kontext |