| RājNigh, 13, 11.2 | 
	| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt // | Kontext | 
	| RājNigh, 13, 169.2 | 
	| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext | 
	| RCūM, 10, 2.1 | 
	| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 63.1 | 
	| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| RCūM, 12, 53.1 | 
	| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext | 
	| RMañj, 2, 61.1 | 
	| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext | 
	| RMañj, 3, 34.1 | 
	| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext | 
	| RPSudh, 5, 63.2 | 
	| vegaprado vīryakartā prajñāvarṇau karoti hi // | Kontext | 
	| RRS, 2, 2.2 | 
	| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 54.1 | 
	| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext | 
	| RRS, 4, 59.1 | 
	| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |