| ÅK, 1, 25, 22.1 | 
	| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| ÅK, 1, 26, 61.2 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext | 
	| ÅK, 1, 26, 221.1 | 
	| jāritādapi sūtendrāllohānāmadhiko guṇaḥ / | Kontext | 
	| ÅK, 1, 26, 243.2 | 
	| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Kontext | 
	| ÅK, 2, 1, 217.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RArṇ, 12, 141.1 | 
	| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Kontext | 
	| RCint, 6, 43.2 | 
	| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RCūM, 10, 102.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 11, 89.2 | 
	| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // | Kontext | 
	| RCūM, 12, 26.2 | 
	| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext | 
	| RCūM, 16, 54.2 | 
	| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Kontext | 
	| RCūM, 16, 82.2 | 
	| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext | 
	| RCūM, 4, 24.1 | 
	| sāritastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| RCūM, 5, 63.1 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext | 
	| RCūM, 5, 146.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RKDh, 1, 2, 28.2 | 
	| jāritādapi sūtendrāllohānāmadhiko guṇaḥ // | Kontext | 
	| RMañj, 1, 3.2 | 
	| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
	| RPSudh, 1, 130.1 | 
	| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext | 
	| RPSudh, 2, 27.2 | 
	| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Kontext | 
	| RRÅ, V.kh., 20, 82.1 | 
	| nāginīkandasūtendraraktacitrakamūlakam / | Kontext | 
	| RRS, 10, 49.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 109.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 3, 31.2 | 
	| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Kontext | 
	| RRS, 3, 51.2 | 
	| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Kontext | 
	| RRS, 4, 33.2 | 
	| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext | 
	| RRS, 8, 21.1 | 
	| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| RRS, 9, 65.3 | 
	| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext |