| RCint, 3, 197.2 |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCūM, 10, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RCūM, 13, 74.2 |
| āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // | Kontext |
| RCūM, 16, 49.2 |
| jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / | Kontext |
| RCūM, 16, 62.2 |
| triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // | Kontext |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Kontext |
| RRS, 2, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |