| ÅK, 2, 1, 271.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RArṇ, 12, 124.1 |
| ākramya vāmapādena paśyedgaganamaṇḍalam / | Kontext |
| RArṇ, 12, 124.2 |
| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / | Kontext |
| RArṇ, 12, 190.1 |
| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Kontext |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 16, 24.1 |
| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Kontext |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext |
| RArṇ, 7, 66.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| RArṇ, 7, 139.2 |
| gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // | Kontext |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RCūM, 11, 111.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RCūM, 13, 16.2 |
| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // | Kontext |
| RCūM, 13, 26.1 |
| kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / | Kontext |
| RCūM, 13, 29.2 |
| raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / | Kontext |
| RCūM, 13, 51.1 |
| rasāyanaprakāreṇa sevito maṇḍalatrayam / | Kontext |
| RMañj, 1, 1.1 |
| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Kontext |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RMañj, 6, 319.1 |
| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Kontext |
| RRÅ, R.kh., 2, 2.6 |
| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Kontext |
| RRÅ, V.kh., 1, 53.1 |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Kontext |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RRS, 3, 12.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| RRS, 3, 155.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| ŚdhSaṃh, 2, 12, 86.1 |
| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Kontext |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext |