| MPālNigh, 4, 14.1 | 
	| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Kontext | 
	| RArṇ, 12, 150.1 | 
	| śastracchinnā mahādevi dagdhā vā pāvakena tu / | Kontext | 
	| RājNigh, 13, 44.1 | 
	| tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / | Kontext | 
	| RCint, 8, 60.1 | 
	| sukhopāyena he nātha śastrakṣārāgnibhirvinā / | Kontext | 
	| RCūM, 10, 7.2 | 
	| tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // | Kontext | 
	| RCūM, 16, 58.2 | 
	| vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // | Kontext | 
	| RCūM, 3, 4.1 | 
	| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext | 
	| RHT, 14, 2.1 | 
	| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RHT, 8, 10.2 | 
	| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Kontext | 
	| RMañj, 6, 105.2 | 
	| śastreṇa tālumāhatya mardayedārdranīrataḥ // | Kontext | 
	| RMañj, 6, 242.2 | 
	| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // | Kontext | 
	| RRÅ, R.kh., 4, 54.2 | 
	| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext | 
	| RRÅ, V.kh., 20, 137.3 | 
	| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // | Kontext | 
	| RRS, 2, 7.2 | 
	| tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // | Kontext | 
	| RRS, 7, 4.1 | 
	| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext |