| ÅK, 1, 26, 145.2 | 
	| vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // | Kontext | 
	| ÅK, 2, 1, 322.1 | 
	| bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / | Kontext | 
	| BhPr, 1, 8, 78.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| KaiNigh, 2, 40.2 | 
	| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RCint, 6, 43.1 | 
	| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCūM, 10, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RCūM, 14, 161.2 | 
	| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext | 
	| RCūM, 16, 52.2 | 
	| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext | 
	| RMañj, 3, 27.2 | 
	| triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // | Kontext | 
	| RMañj, 3, 28.1 | 
	| triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / | Kontext | 
	| RPSudh, 5, 8.1 | 
	| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext | 
	| RRÅ, V.kh., 13, 11.1 | 
	| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Kontext | 
	| RRS, 2, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RRS, 2, 73.3 | 
	| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext | 
	| RRS, 5, 151.2 | 
	| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext |