| ÅK, 2, 1, 141.2 | 
	| adhunā sampravakṣyāmi tatkriyās tadguṇānapi // | Context | 
	| ÅK, 2, 1, 150.2 | 
	| dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // | Context | 
	| ÅK, 2, 1, 185.1 | 
	| hematārakriyāmārge yojayetparameśvari / | Context | 
	| BhPr, 1, 8, 110.1 | 
	| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context | 
	| BhPr, 2, 3, 164.1 | 
	| svedanādikriyābhistu śodhito'sau yadā bhavet / | Context | 
	| RAdhy, 1, 3.2 | 
	| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Context | 
	| RAdhy, 1, 11.2 | 
	| kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // | Context | 
	| RAdhy, 1, 126.2 | 
	| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Context | 
	| RArṇ, 1, 15.2 | 
	| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Context | 
	| RArṇ, 1, 16.1 | 
	| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Context | 
	| RArṇ, 11, 65.1 | 
	| gālanakriyayā grāse sati niṣpeṣanirgate / | Context | 
	| RArṇ, 4, 13.2 | 
	| taptodake taptacullyāṃ na kuryācchītale kriyām // | Context | 
	| RArṇ, 4, 24.0 | 
	| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Context | 
	| RArṇ, 4, 25.2 | 
	| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Context | 
	| RArṇ, 5, 44.2 | 
	| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Context | 
	| RArṇ, 8, 55.1 | 
	| nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / | Context | 
	| RājNigh, 13, 113.1 | 
	| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Context | 
	| RCint, 8, 125.2 | 
	| liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // | Context | 
	| RCūM, 10, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context | 
	| RCūM, 10, 87.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RCūM, 15, 1.2 | 
	| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Context | 
	| RCūM, 15, 65.1 | 
	| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Context | 
	| RCūM, 3, 34.2 | 
	| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Context | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context | 
	| RHT, 17, 1.1 | 
	| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Context | 
	| RHT, 2, 20.1 | 
	| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context | 
	| RHT, 2, 20.1 | 
	| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Context | 
	| RKDh, 1, 1, 54.2 | 
	| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Context | 
	| RKDh, 1, 1, 271.1 | 
	| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / | Context | 
	| RKDh, 1, 2, 5.1 | 
	| bhavedekamukhī culhī pātanādikriyākarī / | Context | 
	| RKDh, 1, 2, 8.2 | 
	| vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca // | Context | 
	| RMañj, 3, 6.1 | 
	| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context | 
	| RPSudh, 1, 99.2 | 
	| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Context | 
	| RPSudh, 5, 4.1 | 
	| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Context | 
	| RPSudh, 7, 46.2 | 
	| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Context | 
	| RRÅ, R.kh., 1, 20.2 | 
	| kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Context | 
	| RRÅ, R.kh., 8, 17.1 | 
	| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / | Context | 
	| RRÅ, V.kh., 1, 75.2 | 
	| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Context | 
	| RRÅ, V.kh., 2, 1.1 | 
	| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Context | 
	| RRS, 2, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Context | 
	| RRS, 2, 91.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RRS, 7, 36.1 | 
	| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Context | 
	| RRS, 9, 22.2 | 
	| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Context |