| ÅK, 1, 25, 67.2 |
| anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // | Kontext |
| ÅK, 1, 25, 69.1 |
| sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / | Kontext |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext |
| RAdhy, 1, 312.1 |
| sadvajrāṇi mriyante ca sukhasādhyāni niścitam / | Kontext |
| RArṇ, 1, 3.1 |
| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Kontext |
| RCint, 8, 60.1 |
| sukhopāyena he nātha śastrakṣārāgnibhirvinā / | Kontext |
| RCint, 8, 149.1 |
| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RMañj, 2, 60.1 |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / | Kontext |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext |