| ÅK, 2, 1, 259.2 | 
	| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // | Kontext | 
	| RājNigh, 13, 184.1 | 
	| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Kontext | 
	| RCint, 8, 200.2 | 
	| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext | 
	| RCūM, 10, 13.2 | 
	| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext | 
	| RCūM, 11, 92.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext | 
	| RPSudh, 5, 19.3 | 
	| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 5, 29.2 | 
	| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 3, 128.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Kontext |