| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 25, 42.1 |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext |
| ÅK, 1, 25, 45.1 |
| cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext |
| ÅK, 1, 25, 52.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext |
| ÅK, 1, 25, 58.2 |
| athaikapalanāgena tāvatā trapuṇāpi ca // | Kontext |
| ÅK, 1, 25, 61.2 |
| palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // | Kontext |
| ÅK, 1, 26, 9.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye // | Kontext |
| ÅK, 1, 26, 69.1 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / | Kontext |
| ÅK, 1, 26, 70.2 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // | Kontext |
| RAdhy, 1, 32.2 |
| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // | Kontext |
| RAdhy, 1, 32.2 |
| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // | Kontext |
| RAdhy, 1, 50.2 |
| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // | Kontext |
| RAdhy, 1, 51.1 |
| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Kontext |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Kontext |
| RAdhy, 1, 119.2 |
| palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // | Kontext |
| RAdhy, 1, 207.1 |
| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / | Kontext |
| RAdhy, 1, 207.2 |
| hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // | Kontext |
| RAdhy, 1, 232.1 |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Kontext |
| RAdhy, 1, 232.1 |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Kontext |
| RAdhy, 1, 232.2 |
| palāni nava tāmrasya pittalasya palatrayam // | Kontext |
| RAdhy, 1, 232.2 |
| palāni nava tāmrasya pittalasya palatrayam // | Kontext |
| RAdhy, 1, 233.1 |
| śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.1 |
| tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / | Kontext |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext |
| RAdhy, 1, 238.2 |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // | Kontext |
| RAdhy, 1, 238.2 |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 409.2 |
| tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // | Kontext |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Kontext |
| RAdhy, 1, 440.1 |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Kontext |
| RArṇ, 10, 34.2 |
| māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // | Kontext |
| RArṇ, 10, 36.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RArṇ, 10, 36.2 |
| aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // | Kontext |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext |
| RArṇ, 11, 159.1 |
| bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / | Kontext |
| RArṇ, 12, 16.2 |
| palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // | Kontext |
| RArṇ, 12, 187.2 |
| tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Kontext |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Kontext |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Kontext |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Kontext |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Kontext |
| RArṇ, 12, 354.1 |
| bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / | Kontext |
| RArṇ, 12, 354.1 |
| bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / | Kontext |
| RArṇ, 12, 354.2 |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Kontext |
| RArṇ, 12, 354.2 |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Kontext |
| RArṇ, 12, 355.1 |
| palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / | Kontext |
| RArṇ, 12, 355.1 |
| palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / | Kontext |
| RArṇ, 12, 364.1 |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Kontext |
| RArṇ, 14, 38.2 |
| mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // | Kontext |
| RArṇ, 14, 62.1 |
| tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 62.1 |
| tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 84.1 |
| tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 84.1 |
| tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 86.1 |
| bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / | Kontext |
| RArṇ, 14, 86.1 |
| bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / | Kontext |
| RArṇ, 14, 96.1 |
| tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 96.1 |
| tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 98.1 |
| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext |
| RArṇ, 14, 98.1 |
| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext |
| RArṇ, 14, 101.1 |
| tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 101.1 |
| tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 106.2 |
| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Kontext |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 109.1 |
| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Kontext |
| RArṇ, 14, 109.1 |
| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Kontext |
| RArṇ, 14, 113.1 |
| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 14, 113.1 |
| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 14, 113.2 |
| sattvacūrṇapalaikaṃ tu trayamekatra melayet // | Kontext |
| RArṇ, 14, 121.1 |
| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Kontext |
| RArṇ, 14, 121.1 |
| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Kontext |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Kontext |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Kontext |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext |
| RArṇ, 14, 122.2 |
| ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // | Kontext |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext |
| RArṇ, 14, 130.2 |
| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 130.2 |
| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext |
| RArṇ, 14, 132.2 |
| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Kontext |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext |
| RArṇ, 15, 42.1 |
| saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / | Kontext |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 65.1 |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Kontext |
| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Kontext |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Kontext |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 102.1 |
| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / | Kontext |
| RArṇ, 15, 102.1 |
| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / | Kontext |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 112.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 113.1 |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 113.1 |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 115.1 |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 115.1 |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 115.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext |
| RArṇ, 15, 116.2 |
| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Kontext |
| RArṇ, 15, 121.1 |
| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Kontext |
| RArṇ, 16, 29.1 |
| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Kontext |
| RArṇ, 16, 29.1 |
| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Kontext |
| RArṇ, 16, 35.1 |
| āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / | Kontext |
| RArṇ, 16, 35.1 |
| āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / | Kontext |
| RArṇ, 16, 35.2 |
| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // | Kontext |
| RArṇ, 16, 35.2 |
| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // | Kontext |
| RArṇ, 16, 38.1 |
| athavā devadeveśi mākṣikasya paladvayam / | Kontext |
| RArṇ, 16, 38.2 |
| mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā // | Kontext |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext |
| RArṇ, 16, 61.1 |
| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / | Kontext |
| RArṇ, 16, 61.1 |
| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 16, 69.1 |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext |
| RArṇ, 16, 69.1 |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext |
| RArṇ, 16, 69.2 |
| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / | Kontext |
| RArṇ, 16, 69.2 |
| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / | Kontext |
| RArṇ, 16, 70.1 |
| palaikanāgapatrāṇi tena kalkena lepayet / | Kontext |
| RArṇ, 16, 74.1 |
| mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / | Kontext |
| RArṇ, 16, 83.1 |
| nāśayet sakalān rogān palaikena na saṃśayaḥ / | Kontext |
| RArṇ, 16, 87.1 |
| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext |
| RArṇ, 17, 62.2 |
| athavā yantrakārasya caikadvitripalakramāt // | Kontext |
| RArṇ, 17, 63.1 |
| tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā / | Kontext |
| RArṇ, 17, 68.1 |
| rasakasya palaikaṃ tu hemamākṣikasaṃyutam / | Kontext |
| RArṇ, 17, 68.2 |
| saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // | Kontext |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Kontext |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Kontext |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Kontext |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext |
| RArṇ, 6, 15.1 |
| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Kontext |
| RArṇ, 6, 15.1 |
| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Kontext |
| RArṇ, 7, 142.1 |
| pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 3, 197.1 |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 197.2 |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext |
| RCint, 3, 198.1 |
| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 199.1 |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 4, 32.1 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Kontext |
| RCint, 4, 32.2 |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Kontext |
| RCint, 4, 32.2 |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Kontext |
| RCint, 5, 18.1 |
| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext |
| RCint, 6, 14.1 |
| triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Kontext |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Kontext |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Kontext |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Kontext |
| RCint, 8, 71.2 |
| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Kontext |
| RCint, 8, 73.1 |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Kontext |
| RCint, 8, 104.1 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Kontext |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Kontext |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RCint, 8, 112.1 |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RCint, 8, 112.1 |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext |
| RCint, 8, 233.0 |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Kontext |
| RCint, 8, 233.0 |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Kontext |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext |
| RCint, 8, 262.1 |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext |
| RCūM, 13, 35.1 |
| puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / | Kontext |
| RCūM, 13, 52.1 |
| nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / | Kontext |
| RCūM, 13, 58.2 |
| puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // | Kontext |
| RCūM, 13, 75.2 |
| palārdhasitayā yuktamanyathā hanti rogiṇam // | Kontext |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext |
| RCūM, 14, 74.2 |
| kṛtakaṇṭakavedhyāni palatāmradalānyatha / | Kontext |
| RCūM, 14, 124.1 |
| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Kontext |
| RCūM, 14, 149.2 |
| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Kontext |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext |
| RCūM, 15, 30.2 |
| ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // | Kontext |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext |
| RCūM, 16, 56.1 |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| RCūM, 4, 44.1 |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext |
| RCūM, 4, 47.1 |
| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext |
| RCūM, 4, 60.2 |
| athaikapalanāgena tāvatā trapuṇāpi ca // | Kontext |
| RCūM, 4, 63.2 |
| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext |
| RCūM, 5, 8.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Kontext |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Kontext |
| RHT, 10, 15.1 |
| cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / | Kontext |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext |
| RHT, 10, 16.1 |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Kontext |
| RHT, 15, 13.2 |
| ekenaiva palena tu kalpāyutajīvitaṃ kurute // | Kontext |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Kontext |
| RKDh, 1, 1, 10.1 |
| asmin pañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RKDh, 1, 1, 232.2 |
| pāṃśuśūkādirahitaṃ palamekaṃ prayojayet // | Kontext |
| RKDh, 1, 1, 233.1 |
| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Kontext |
| RKDh, 1, 1, 253.1 |
| lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / | Kontext |
| RKDh, 1, 1, 257.1 |
| audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / | Kontext |
| RKDh, 1, 1, 257.1 |
| audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / | Kontext |
| RKDh, 1, 1, 257.1 |
| audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / | Kontext |
| RKDh, 1, 1, 257.1 |
| audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / | Kontext |
| RKDh, 1, 2, 44.3 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk / | Kontext |
| RKDh, 1, 2, 44.4 |
| subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt // | Kontext |
| RKDh, 1, 2, 45.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / | Kontext |
| RKDh, 1, 2, 45.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / | Kontext |
| RKDh, 1, 2, 45.2 |
| lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // | Kontext |
| RKDh, 1, 2, 47.1 |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / | Kontext |
| RKDh, 1, 2, 48.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RKDh, 1, 2, 52.1 |
| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RKDh, 1, 2, 52.1 |
| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Kontext |
| RKDh, 1, 2, 53.1 |
| pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RKDh, 1, 2, 63.2 |
| māṣā dvādaśa tolaḥ syāt palaṃ bhavet // | Kontext |
| RMañj, 1, 19.2 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext |
| RMañj, 1, 21.1 |
| palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / | Kontext |
| RMañj, 1, 25.2 |
| pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 5, 50.1 |
| triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / | Kontext |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RMañj, 6, 19.2 |
| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Kontext |
| RMañj, 6, 25.1 |
| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Kontext |
| RMañj, 6, 25.1 |
| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RMañj, 6, 213.1 |
| sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Kontext |
| RMañj, 6, 227.1 |
| tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / | Kontext |
| RMañj, 6, 235.1 |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext |
| RMañj, 6, 235.1 |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
| RMañj, 6, 238.1 |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / | Kontext |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Kontext |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Kontext |
| RMañj, 6, 259.1 |
| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext |
| RMañj, 6, 294.2 |
| godugdhadvipalenaiva madhurāhārasevinaḥ // | Kontext |
| RMañj, 6, 299.2 |
| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // | Kontext |
| RMañj, 6, 306.2 |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // | Kontext |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext |
| RMañj, 6, 307.2 |
| mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // | Kontext |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext |
| RMañj, 6, 326.2 |
| mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // | Kontext |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext |
| RMañj, 6, 328.2 |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // | Kontext |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext |
| RPSudh, 1, 62.1 |
| sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā / | Kontext |
| RPSudh, 2, 72.2 |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Kontext |
| RPSudh, 2, 93.2 |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Kontext |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext |
| RPSudh, 3, 6.2 |
| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext |
| RPSudh, 3, 6.2 |
| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext |
| RPSudh, 4, 71.2 |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext |
| RPSudh, 5, 37.1 |
| dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / | Kontext |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 1, 31.1 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
| RRÅ, R.kh., 1, 32.1 |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 4, 40.2 |
| palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // | Kontext |
| RRÅ, R.kh., 4, 41.1 |
| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Kontext |
| RRÅ, R.kh., 6, 40.2 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Kontext |
| RRÅ, R.kh., 6, 41.1 |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Kontext |
| RRÅ, R.kh., 6, 41.1 |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Kontext |
| RRÅ, R.kh., 9, 6.1 |
| triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / | Kontext |
| RRÅ, R.kh., 9, 12.1 |
| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Kontext |
| RRÅ, R.kh., 9, 12.1 |
| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Kontext |
| RRÅ, R.kh., 9, 13.1 |
| hiṅgulasya palān pañca nārīstanyena peṣayet / | Kontext |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRÅ, R.kh., 9, 54.1 |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / | Kontext |
| RRÅ, R.kh., 9, 57.2 |
| guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // | Kontext |
| RRÅ, V.kh., 1, 55.1 |
| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Kontext |
| RRÅ, V.kh., 10, 87.1 |
| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Kontext |
| RRÅ, V.kh., 10, 87.1 |
| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Kontext |
| RRÅ, V.kh., 10, 87.2 |
| palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // | Kontext |
| RRÅ, V.kh., 10, 88.1 |
| śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam / | Kontext |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext |
| RRÅ, V.kh., 13, 67.1 |
| vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / | Kontext |
| RRÅ, V.kh., 13, 99.1 |
| samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / | Kontext |
| RRÅ, V.kh., 13, 99.2 |
| palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // | Kontext |
| RRÅ, V.kh., 14, 2.2 |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 16, 42.1 |
| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 44.1 |
| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext |
| RRÅ, V.kh., 16, 46.1 |
| śataṃ palaṃ svarṇapatre anenaiva tu lepayet / | Kontext |
| RRÅ, V.kh., 16, 56.2 |
| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // | Kontext |
| RRÅ, V.kh., 16, 57.2 |
| anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 77.1 |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Kontext |
| RRÅ, V.kh., 16, 106.1 |
| pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / | Kontext |
| RRÅ, V.kh., 16, 107.2 |
| tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 19, 7.1 |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext |
| RRÅ, V.kh., 19, 55.1 |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Kontext |
| RRÅ, V.kh., 19, 59.1 |
| palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / | Kontext |
| RRÅ, V.kh., 19, 60.1 |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / | Kontext |
| RRÅ, V.kh., 19, 60.2 |
| catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // | Kontext |
| RRÅ, V.kh., 19, 65.1 |
| palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / | Kontext |
| RRÅ, V.kh., 19, 65.2 |
| eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Kontext |
| RRÅ, V.kh., 19, 66.1 |
| nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / | Kontext |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Kontext |
| RRÅ, V.kh., 19, 84.1 |
| meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / | Kontext |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Kontext |
| RRÅ, V.kh., 19, 97.2 |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // | Kontext |
| RRÅ, V.kh., 19, 104.1 |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / | Kontext |
| RRÅ, V.kh., 19, 104.2 |
| muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // | Kontext |
| RRÅ, V.kh., 19, 124.1 |
| pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / | Kontext |
| RRÅ, V.kh., 19, 124.1 |
| pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / | Kontext |
| RRÅ, V.kh., 19, 129.1 |
| jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 20, 30.1 |
| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 20, 30.1 |
| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 20, 31.1 |
| nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 20, 31.2 |
| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 20, 32.1 |
| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext |
| RRÅ, V.kh., 20, 32.1 |
| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext |
| RRÅ, V.kh., 20, 42.1 |
| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / | Kontext |
| RRÅ, V.kh., 20, 97.1 |
| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Kontext |
| RRÅ, V.kh., 3, 111.0 |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Kontext |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Kontext |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 4, 17.1 |
| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Kontext |
| RRÅ, V.kh., 4, 25.2 |
| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // | Kontext |
| RRÅ, V.kh., 4, 29.1 |
| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext |
| RRÅ, V.kh., 4, 30.2 |
| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext |
| RRÅ, V.kh., 4, 41.2 |
| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 42.1 |
| tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 43.2 |
| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 45.2 |
| tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 46.1 |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 78.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 4, 91.1 |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Kontext |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext |
| RRÅ, V.kh., 4, 109.2 |
| siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // | Kontext |
| RRÅ, V.kh., 4, 110.1 |
| yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / | Kontext |
| RRÅ, V.kh., 4, 110.1 |
| yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / | Kontext |
| RRÅ, V.kh., 4, 111.2 |
| yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 4, 143.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 5, 44.2 |
| palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // | Kontext |
| RRÅ, V.kh., 6, 28.2 |
| śuddhanāgapalaikena mūṣā kāryā suvartulā // | Kontext |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÅ, V.kh., 6, 33.1 |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext |
| RRÅ, V.kh., 6, 37.1 |
| palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak / | Kontext |
| RRÅ, V.kh., 6, 43.1 |
| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / | Kontext |
| RRÅ, V.kh., 6, 43.2 |
| mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 57.2 |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 93.1 |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext |
| RRÅ, V.kh., 6, 98.1 |
| śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 7, 50.2 |
| trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 7, 61.2 |
| etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 7, 65.2 |
| ekadvitricatuḥpañcapalāni kramato bhavet // | Kontext |
| RRÅ, V.kh., 7, 98.1 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 7, 102.2 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 7, 120.1 |
| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext |
| RRÅ, V.kh., 8, 13.1 |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Kontext |
| RRÅ, V.kh., 8, 60.1 |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext |
| RRÅ, V.kh., 9, 29.2 |
| vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // | Kontext |
| RRÅ, V.kh., 9, 30.1 |
| nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam / | Kontext |
| RRÅ, V.kh., 9, 37.2 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 9, 55.1 |
| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Kontext |
| RRÅ, V.kh., 9, 109.1 |
| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / | Kontext |
| RRS, 11, 3.3 |
| māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // | Kontext |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Kontext |
| RRS, 11, 12.1 |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Kontext |
| RRS, 11, 12.2 |
| catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // | Kontext |
| RRS, 11, 27.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RRS, 11, 27.2 |
| aṣṭāviṃśat palānyeva daśa pañcaikameva vā // | Kontext |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext |
| RRS, 2, 28.2 |
| palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 5, 98.0 |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Kontext |
| RRS, 5, 102.1 |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Kontext |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RRS, 5, 115.1 |
| hiṅgulasya palānpañca nārīstanyena peṣayet / | Kontext |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRS, 5, 174.2 |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |
| RRS, 9, 82.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RSK, 1, 8.1 |
| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Kontext |
| RSK, 1, 8.1 |
| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 141.2 |
| hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Kontext |
| ŚdhSaṃh, 2, 12, 177.1 |
| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext |
| ŚdhSaṃh, 2, 12, 177.2 |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext |
| ŚdhSaṃh, 2, 12, 194.2 |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Kontext |
| ŚdhSaṃh, 2, 12, 199.1 |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 202.2 |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 203.1 |
| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 235.2 |
| viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // | Kontext |
| ŚdhSaṃh, 2, 12, 266.1 |
| godugdhadvipalenaiva madhurāhārasevakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 285.1 |
| palamātraṃ varākvāthaṃ pibedasyānupānakam / | Kontext |