| ÅK, 1, 25, 49.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / | Kontext |
| ÅK, 1, 25, 98.1 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / | Kontext |
| ÅK, 2, 1, 221.2 |
| suvarṇādīni lohāni raktāni grasati kṣaṇāt // | Kontext |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext |
| RAdhy, 1, 110.2 |
| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 146.1 |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext |
| RAdhy, 1, 174.1 |
| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Kontext |
| RAdhy, 1, 191.1 |
| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext |
| RAdhy, 1, 191.2 |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 74.2 |
| tadā grasati lohāni tyajecca gatimātmanaḥ // | Kontext |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext |
| RArṇ, 11, 119.2 |
| tṛtīye divase sūto jarate grasate tataḥ // | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 149.2 |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext |
| RArṇ, 12, 180.1 |
| paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / | Kontext |
| RArṇ, 15, 85.3 |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 139.1 |
| mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext |
| RArṇ, 15, 201.3 |
| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Kontext |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 3, 59.2 |
| grasate sarvalohāni sarvasattvāni vajrakam // | Kontext |
| RCint, 3, 65.2 |
| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RCint, 3, 76.2 |
| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 7, 33.2 |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Kontext |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext |
| RCūM, 16, 9.1 |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext |
| RCūM, 16, 9.2 |
| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Kontext |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext |
| RCūM, 4, 51.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Kontext |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext |
| RHT, 4, 26.2 |
| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext |
| RHT, 5, 29.2 |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Kontext |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext |
| RHT, 6, 11.1 |
| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Kontext |
| RMañj, 4, 19.2 |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Kontext |
| RRÅ, R.kh., 3, 18.3 |
| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext |
| RRÅ, V.kh., 10, 65.2 |
| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext |
| RRÅ, V.kh., 10, 85.0 |
| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 10, 86.2 |
| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext |
| RRÅ, V.kh., 14, 28.3 |
| gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // | Kontext |
| RRÅ, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext |
| RRÅ, V.kh., 16, 20.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 18, 108.2 |
| grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Kontext |
| RRÅ, V.kh., 18, 141.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext |
| RRÅ, V.kh., 18, 148.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext |
| RRÅ, V.kh., 18, 156.1 |
| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 20, 60.2 |
| grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 103.2 |
| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 109.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 20, 109.2 |
| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 20, 119.1 |
| grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 121.2 |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 123.2 |
| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Kontext |
| RRÅ, V.kh., 20, 129.2 |
| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Kontext |
| RRÅ, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 7, 28.1 |
| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Kontext |
| RRÅ, V.kh., 9, 124.2 |
| grasantyeva na saṃdehas tīvradhmātānalena ca // | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 2, 12.2 |
| grasitaśca niyojyo 'sau lohe caiva rasāyane // | Kontext |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |