| ÅK, 2, 1, 41.1 |
| mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / | Kontext |
| ÅK, 2, 1, 68.1 |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / | Kontext |
| ÅK, 2, 1, 77.2 |
| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // | Kontext |
| ÅK, 2, 1, 84.2 |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // | Kontext |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 1, 8, 134.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 2, 3, 230.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RArṇ, 1, 30.1 |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext |
| RArṇ, 11, 195.1 |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RCint, 3, 46.3 |
| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Kontext |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Kontext |
| RCint, 8, 274.1 |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Kontext |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 146.1 |
| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Kontext |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RCūM, 13, 27.2 |
| gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // | Kontext |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| RCūM, 15, 52.2 |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext |
| RKDh, 1, 1, 189.2 |
| saiva chidrānvitā mandagambhīrā sāraṇocitā // | Kontext |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Kontext |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext |
| RRÅ, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext |
| RRÅ, V.kh., 10, 88.2 |
| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 20, 24.1 |
| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| ŚdhSaṃh, 2, 12, 64.2 |
| arucau grahaṇīroge kārśye mandānale tathā // | Kontext |
| ŚdhSaṃh, 2, 12, 78.2 |
| nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // | Kontext |
| ŚdhSaṃh, 2, 12, 286.1 |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |