| BhPr, 1, 8, 190.3 |
| saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca / | Kontext |
| BhPr, 1, 8, 197.3 |
| niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ / | Kontext |
| KaiNigh, 2, 83.2 |
| piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam // | Kontext |
| RArṇ, 5, 33.1 |
| saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca / | Kontext |
| RArṇ, 7, 39.1 |
| kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / | Kontext |
| RCint, 7, 12.0 |
| kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // | Kontext |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Kontext |
| RCint, 7, 47.1 |
| kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 9, 11.1 |
| śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / | Kontext |
| RMañj, 4, 1.2 |
| kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // | Kontext |
| RMañj, 4, 4.1 |
| kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / | Kontext |
| RRĂ…, V.kh., 3, 18.1 |
| raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā / | Kontext |
| RRS, 10, 82.1 |
| śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / | Kontext |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| ŚdhSaṃh, 2, 12, 18.1 |
| kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / | Kontext |