| ÅK, 1, 25, 45.1 |
| cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| ÅK, 1, 26, 214.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Kontext |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext |
| RCint, 7, 93.2 |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Kontext |
| RCūM, 10, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Kontext |
| RCūM, 10, 30.2 |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext |
| RCūM, 5, 139.2 |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Kontext |
| RPSudh, 4, 81.2 |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Kontext |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 10, 44.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Kontext |
| RRS, 2, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Kontext |
| RRS, 2, 23.1 |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext |