| ÅK, 2, 1, 323.2 |
| mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // | Kontext |
| RājNigh, 13, 179.1 |
| nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / | Kontext |
| RājNigh, 13, 180.1 |
| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RājNigh, 13, 184.2 |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Kontext |
| RājNigh, 13, 195.2 |
| devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // | Kontext |
| RājNigh, 13, 198.1 |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Kontext |