| Ã…K, 2, 1, 73.1 | 
	| saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / | Kontext | 
	| Ã…K, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| RArṇ, 7, 41.1 | 
	| tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / | Kontext | 
	| RArṇ, 7, 87.2 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext | 
	| RArṇ, 7, 91.1 | 
	| lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / | Kontext | 
	| RājNigh, 13, 51.2 | 
	| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext | 
	| RājNigh, 13, 213.2 | 
	| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Kontext | 
	| RCūM, 10, 30.2 | 
	| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext | 
	| RCūM, 11, 36.1 | 
	| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / | Kontext | 
	| RCūM, 11, 60.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RCūM, 12, 66.1 | 
	| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext | 
	| RCūM, 13, 10.2 | 
	| dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // | Kontext | 
	| RCūM, 15, 39.1 | 
	| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Kontext | 
	| RCūM, 15, 40.1 | 
	| saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / | Kontext | 
	| RPSudh, 6, 5.1 | 
	| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext | 
	| RPSudh, 6, 62.1 | 
	| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / | Kontext | 
	| RRÃ…, V.kh., 19, 127.3 | 
	| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Kontext | 
	| RRS, 2, 23.1 | 
	| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext | 
	| RRS, 2, 126.1 | 
	| sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / | Kontext | 
	| RRS, 3, 80.1 | 
	| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext | 
	| RRS, 3, 99.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RRS, 3, 165.1 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Kontext | 
	| RRS, 4, 76.2 | 
	| saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // | Kontext |