| ÅK, 1, 25, 43.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext |
| BhPr, 2, 3, 49.3 |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |
| BhPr, 2, 3, 51.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |
| BhPr, 2, 3, 76.1 |
| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / | Kontext |
| RAdhy, 1, 49.2 |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext |
| RAdhy, 1, 200.1 |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext |
| RAdhy, 1, 351.2 |
| evaṃ gandhakatailena tridhā hema prajāyate // | Kontext |
| RArṇ, 12, 71.2 |
| tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 254.2 |
| avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Kontext |
| RArṇ, 14, 75.2 |
| śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // | Kontext |
| RArṇ, 14, 90.2 |
| anena kramayogeṇa vaṅgabhasma prajāyate // | Kontext |
| RArṇ, 15, 26.2 |
| ekatra mardayet tāvad yāvad bhasma prajāyate // | Kontext |
| RArṇ, 15, 80.1 |
| taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / | Kontext |
| RArṇ, 7, 95.2 |
| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Kontext |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext |
| RCint, 7, 49.1 |
| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / | Kontext |
| RCūM, 10, 31.1 |
| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext |
| RCūM, 14, 12.1 |
| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / | Kontext |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Kontext |
| RCūM, 14, 161.3 |
| evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RCūM, 15, 31.2 |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Kontext |
| RCūM, 15, 50.2 |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RCūM, 4, 45.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext |
| RKDh, 1, 2, 56.10 |
| śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / | Kontext |
| RMañj, 2, 19.2 |
| pācito vālukāyantre raktaṃ bhasma prajāyate // | Kontext |
| RPSudh, 1, 36.2 |
| prajāyate vistareṇa kathayāmi yathātatham // | Kontext |
| RPSudh, 1, 66.2 |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // | Kontext |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Kontext |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Kontext |
| RPSudh, 2, 60.1 |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext |
| RPSudh, 4, 25.2 |
| śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // | Kontext |
| RPSudh, 4, 74.2 |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext |
| RPSudh, 4, 98.3 |
| evaṃ kṛte trivāreṇa nāgabhasma prajāyate // | Kontext |
| RPSudh, 5, 15.3 |
| mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // | Kontext |
| RPSudh, 5, 19.3 |
| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Kontext |
| RPSudh, 5, 30.2 |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // | Kontext |
| RPSudh, 6, 53.1 |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / | Kontext |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Kontext |
| RRÅ, R.kh., 1, 6.1 |
| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Kontext |
| RRÅ, V.kh., 6, 70.1 |
| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRS, 11, 35.2 |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext |
| RRS, 2, 23.2 |
| puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext |
| ŚdhSaṃh, 2, 11, 23.1 |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / | Kontext |
| ŚdhSaṃh, 2, 11, 24.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 41.2 |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 78.2 |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 20.2 |
| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // | Kontext |