| ÅK, 1, 25, 45.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext |
| ÅK, 2, 1, 14.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| ÅK, 2, 1, 66.2 |
| samaṃ snuhyarkapayasā mardayeddivasadvayam // | Kontext |
| ÅK, 2, 1, 70.2 |
| bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // | Kontext |
| ÅK, 2, 1, 116.2 |
| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // | Kontext |
| ÅK, 2, 1, 160.1 |
| śārṅgerī maricaṃ caiva balā ca payasā saha / | Kontext |
| ÅK, 2, 1, 353.1 |
| kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / | Kontext |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext |
| RArṇ, 12, 158.2 |
| payasā sahitenaiva viśvabheṣajasaṃyutam // | Kontext |
| RArṇ, 12, 258.2 |
| payasā ca samāyuktaṃ nityamevaṃ tu kārayet // | Kontext |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext |
| RArṇ, 17, 108.1 |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Kontext |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 7, 120.0 |
| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // | Kontext |
| RCint, 8, 213.2 |
| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Kontext |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Kontext |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Kontext |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext |
| RCūM, 3, 21.1 |
| kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / | Kontext |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Kontext |
| RHT, 18, 43.1 |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Kontext |
| RKDh, 1, 1, 247.1 |
| snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / | Kontext |
| RKDh, 1, 2, 44.1 |
| śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ / | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 6, 23.1 |
| chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / | Kontext |
| RMañj, 6, 202.1 |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Kontext |
| RPSudh, 3, 3.2 |
| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Kontext |
| RRÅ, R.kh., 2, 19.2 |
| viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ // | Kontext |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 6, 22.2 |
| cāṅgerī maricaṃ caiva balāyāḥ payasā saha // | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, R.kh., 9, 40.1 |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / | Kontext |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Kontext |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 13, 70.1 |
| vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam / | Kontext |
| RRÅ, V.kh., 13, 77.2 |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // | Kontext |
| RRÅ, V.kh., 14, 6.1 |
| jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 2, 21.2 |
| kulatthakodravakvāthahayamūtrasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 20, 66.1 |
| raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 5, 32.1 |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Kontext |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RRS, 2, 31.1 |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / | Kontext |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext |
| RRS, 7, 16.0 |
| kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // | Kontext |
| ŚdhSaṃh, 2, 11, 76.2 |
| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Kontext |
| ŚdhSaṃh, 2, 12, 210.1 |
| jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |