| ÅK, 1, 25, 24.2 | 
	| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext | 
	| ÅK, 1, 26, 199.2 | 
	| āvartamāne kanake pītā tāre sitaprabhā // | Kontext | 
	| BhPr, 1, 8, 8.1 | 
	| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext | 
	| BhPr, 1, 8, 161.1 | 
	| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| BhPr, 1, 8, 194.1 | 
	| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext | 
	| BhPr, 1, 8, 200.1 | 
	| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext | 
	| BhPr, 2, 3, 1.1 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Kontext | 
	| KaiNigh, 2, 57.1 | 
	| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext | 
	| RArṇ, 11, 175.0 | 
	| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Kontext | 
	| RArṇ, 12, 24.2 | 
	| kālikārahitaṃ tena jāyate kanakaprabham // | Kontext | 
	| RArṇ, 12, 51.2 | 
	| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Kontext | 
	| RArṇ, 12, 54.2 | 
	| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext | 
	| RArṇ, 12, 118.2 | 
	| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Kontext | 
	| RArṇ, 12, 168.2 | 
	| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext | 
	| RArṇ, 12, 322.2 | 
	| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 15, 18.3 | 
	| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext | 
	| RArṇ, 15, 48.1 | 
	| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext | 
	| RArṇ, 15, 50.1 | 
	| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext | 
	| RArṇ, 16, 57.2 | 
	| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 16, 87.2 | 
	| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext | 
	| RArṇ, 17, 30.1 | 
	| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext | 
	| RArṇ, 17, 45.2 | 
	| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 117.2 | 
	| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 17, 125.2 | 
	| puṭanācchvetakanakaṃ kurute kuṅkumaprabham // | Kontext | 
	| RArṇ, 17, 161.2 | 
	| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext | 
	| RArṇ, 4, 49.1 | 
	| āvartamāne kanake pītā tāre sitā prabhā / | Kontext | 
	| RArṇ, 4, 50.2 | 
	| śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext | 
	| RArṇ, 4, 51.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RArṇ, 6, 19.2 | 
	| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext | 
	| RArṇ, 6, 127.1 | 
	| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext | 
	| RArṇ, 6, 127.2 | 
	| mayūravālasadṛśaś cānyo marakataprabhaḥ // | Kontext | 
	| RArṇ, 6, 128.2 | 
	| sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / | Kontext | 
	| RArṇ, 7, 52.2 | 
	| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RArṇ, 7, 100.2 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 98.1 | 
	| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Kontext | 
	| RCint, 6, 71.1 | 
	| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext | 
	| RCūM, 10, 117.2 | 
	| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext | 
	| RCūM, 11, 70.1 | 
	| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RCūM, 12, 8.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RCūM, 12, 63.1 | 
	| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext | 
	| RCūM, 14, 10.2 | 
	| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext | 
	| RCūM, 14, 85.1 | 
	| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext | 
	| RCūM, 15, 50.1 | 
	| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext | 
	| RCūM, 16, 68.1 | 
	| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext | 
	| RCūM, 4, 26.2 | 
	| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext | 
	| RKDh, 1, 1, 192.1 | 
	| sacchidre saṃpuṭe nālamunmattakusumaprabham / | Kontext | 
	| RKDh, 1, 1, 233.1 | 
	| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Kontext | 
	| RKDh, 1, 2, 14.1 | 
	| āvartyamāne kanake pītā tāre sitaprabhā / | Kontext | 
	| RKDh, 1, 2, 15.2 | 
	| śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext | 
	| RKDh, 1, 2, 16.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RMañj, 2, 61.1 | 
	| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext | 
	| RMañj, 4, 3.2 | 
	| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Kontext | 
	| RMañj, 4, 10.1 | 
	| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext | 
	| RPSudh, 4, 18.2 | 
	| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Kontext | 
	| RPSudh, 4, 68.2 | 
	| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext | 
	| RPSudh, 4, 91.1 | 
	| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Kontext | 
	| RPSudh, 5, 54.1 | 
	| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Kontext | 
	| RPSudh, 5, 89.2 | 
	| tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 5, 124.2 | 
	| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Kontext | 
	| RRÅ, V.kh., 12, 24.1 | 
	| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 13, 55.3 | 
	| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext | 
	| RRÅ, V.kh., 13, 62.2 | 
	| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext | 
	| RRÅ, V.kh., 15, 50.1 | 
	| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 68.2 | 
	| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 78.2 | 
	| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Kontext | 
	| RRÅ, V.kh., 18, 182.2 | 
	| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 4, 47.2 | 
	| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 4, 77.1 | 
	| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 4, 88.2 | 
	| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 90.1 | 
	| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 5, 40.1 | 
	| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext | 
	| RRÅ, V.kh., 6, 17.1 | 
	| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 6, 25.1 | 
	| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 6, 52.1 | 
	| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 6, 83.1 | 
	| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 7, 32.2 | 
	| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 7, 48.2 | 
	| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 7, 108.2 | 
	| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext | 
	| RRÅ, V.kh., 7, 116.2 | 
	| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 9, 25.3 | 
	| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext | 
	| RRÅ, V.kh., 9, 107.2 | 
	| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Kontext | 
	| RRS, 2, 25.2 | 
	| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Kontext | 
	| RRS, 2, 59.1 | 
	| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext | 
	| RRS, 2, 59.2 | 
	| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext | 
	| RRS, 2, 60.2 | 
	| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Kontext | 
	| RRS, 2, 149.2 | 
	| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext | 
	| RRS, 3, 114.1 | 
	| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RRS, 3, 153.2 | 
	| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RRS, 3, 159.2 | 
	| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Kontext | 
	| RRS, 4, 14.2 | 
	| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext | 
	| RRS, 4, 68.3 | 
	| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext | 
	| RRS, 5, 3.1 | 
	| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext | 
	| RRS, 5, 80.1 | 
	| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext | 
	| RRS, 8, 23.2 | 
	| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext | 
	| ŚdhSaṃh, 2, 11, 103.2 | 
	| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |