| ÅK, 2, 1, 164.1 |
| dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Kontext |
| BhPr, 2, 3, 146.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Kontext |
| RArṇ, 14, 164.2 |
| dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // | Kontext |
| RArṇ, 4, 31.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Kontext |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Kontext |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext |
| RCint, 3, 15.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Kontext |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Kontext |
| RCint, 6, 61.1 |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Kontext |
| RCint, 8, 87.1 |
| vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām / | Kontext |
| RCint, 8, 163.1 |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Kontext |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
| RCint, 8, 265.1 |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Kontext |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
| RCūM, 4, 101.1 |
| tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Kontext |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RKDh, 1, 1, 198.2 |
| vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ // | Kontext |
| RKDh, 1, 1, 200.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai / | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Kontext |
| RRÅ, R.kh., 6, 9.2 |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Kontext |
| RRÅ, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext |
| RRÅ, V.kh., 11, 4.1 |
| nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
| RRÅ, V.kh., 19, 61.3 |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Kontext |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 135.2 |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext |
| RRÅ, V.kh., 19, 137.1 |
| dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam / | Kontext |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext |
| RRÅ, V.kh., 19, 139.1 |
| taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRS, 2, 27.1 |
| kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ / | Kontext |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Kontext |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |
| RRS, 8, 30.1 |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 50.2 |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 48.1 |
| yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / | Kontext |
| ŚdhSaṃh, 2, 12, 76.1 |
| arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Kontext |