| ÅK, 2, 1, 62.1 | 
	| ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / | Kontext | 
	| ÅK, 2, 1, 175.2 | 
	| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // | Kontext | 
	| ÅK, 2, 1, 175.2 | 
	| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // | Kontext | 
	| ÅK, 2, 1, 197.2 | 
	| ravimayaḥ sīsātmā vaṅgarūpadhṛk // | Kontext | 
	| ÅK, 2, 1, 219.4 | 
	| baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // | Kontext | 
	| BhPr, 2, 3, 74.2 | 
	| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext | 
	| BhPr, 2, 3, 142.1 | 
	| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Kontext | 
	| KaiNigh, 2, 11.1 | 
	| naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / | Kontext | 
	| MPālNigh, 4, 7.1 | 
	| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / | Kontext | 
	| RAdhy, 1, 186.1 | 
	| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext | 
	| RArṇ, 11, 40.1 | 
	| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 12, 10.1 | 
	| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext | 
	| RArṇ, 12, 10.2 | 
	| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // | Kontext | 
	| RArṇ, 12, 45.2 | 
	| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Kontext | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 15, 85.2 | 
	| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext | 
	| RArṇ, 15, 91.2 | 
	| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 16, 51.1 | 
	| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 67.2 | 
	| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Kontext | 
	| RArṇ, 16, 108.2 | 
	| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext | 
	| RArṇ, 17, 129.2 | 
	| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext | 
	| RArṇ, 8, 55.2 | 
	| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext | 
	| RArṇ, 8, 62.1 | 
	| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Kontext | 
	| RArṇ, 9, 3.1 | 
	| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 204.2 | 
	| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Kontext | 
	| RCint, 3, 60.1 | 
	| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext | 
	| RCint, 3, 124.1 | 
	| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext | 
	| RCint, 3, 141.1 | 
	| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext | 
	| RCint, 3, 194.2 | 
	| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Kontext | 
	| RCint, 6, 6.2 | 
	| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext | 
	| RCint, 6, 67.1 | 
	| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext | 
	| RCint, 6, 79.2 | 
	| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCūM, 10, 39.2 | 
	| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Kontext | 
	| RCūM, 11, 41.1 | 
	| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext | 
	| RCūM, 14, 10.2 | 
	| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext | 
	| RHT, 11, 3.1 | 
	| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Kontext | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext | 
	| RHT, 18, 16.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext | 
	| RHT, 18, 18.2 | 
	| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Kontext | 
	| RHT, 8, 6.1 | 
	| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext | 
	| RHT, 8, 15.1 | 
	| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext | 
	| RHT, 9, 13.1 | 
	| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Kontext | 
	| RHT, 9, 14.1 | 
	| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Kontext | 
	| RKDh, 1, 1, 116.2 | 
	| dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / | Kontext | 
	| RMañj, 2, 9.1 | 
	| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext | 
	| RMañj, 5, 38.1 | 
	| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext | 
	| RMañj, 6, 8.1 | 
	| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RMañj, 6, 79.2 | 
	| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RMañj, 6, 245.1 | 
	| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 28.1 | 
	| upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / | Kontext | 
	| RPSudh, 3, 61.1 | 
	| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext | 
	| RPSudh, 4, 40.1 | 
	| ravitulyena balinā sūtakena samena ca / | Kontext | 
	| RPSudh, 4, 111.1 | 
	| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Kontext | 
	| RPSudh, 6, 85.2 | 
	| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext | 
	| RRÅ, R.kh., 3, 14.1 | 
	| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext | 
	| RRÅ, R.kh., 3, 24.2 | 
	| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Kontext | 
	| RRÅ, R.kh., 4, 30.1 | 
	| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext | 
	| RRÅ, R.kh., 4, 53.2 | 
	| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Kontext | 
	| RRÅ, R.kh., 6, 35.1 | 
	| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext | 
	| RRÅ, R.kh., 6, 35.1 | 
	| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext | 
	| RRÅ, V.kh., 10, 54.1 | 
	| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext | 
	| RRÅ, V.kh., 10, 62.1 | 
	| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext | 
	| RRÅ, V.kh., 11, 16.1 | 
	| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Kontext | 
	| RRÅ, V.kh., 13, 47.2 | 
	| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 67.2 | 
	| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext | 
	| RRÅ, V.kh., 14, 82.1 | 
	| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext | 
	| RRÅ, V.kh., 20, 10.1 | 
	| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 42.2 | 
	| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext | 
	| RRÅ, V.kh., 20, 131.1 | 
	| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 139.1 | 
	| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 3, 104.1 | 
	| taile takre gavāṃ mūtre kāñjike ravidugdhake / | Kontext | 
	| RRÅ, V.kh., 4, 105.1 | 
	| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext | 
	| RRÅ, V.kh., 6, 56.2 | 
	| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRS, 2, 29.2 | 
	| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Kontext | 
	| RRS, 3, 84.1 | 
	| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext | 
	| RRS, 5, 158.1 | 
	| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext | 
	| RRS, 5, 183.1 | 
	| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 4.2 | 
	| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |