| ÅK, 1, 26, 183.1 |
| pidhānena samāyuktā kiṃcid unnatamastakā / | Kontext |
| ÅK, 1, 26, 210.2 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Kontext |
| ÅK, 2, 1, 17.1 |
| eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / | Kontext |
| ÅK, 2, 1, 43.1 |
| iti gandhakatattvajñāḥ kecidanye pracakṣate / | Kontext |
| ÅK, 2, 1, 126.1 |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Kontext |
| ÅK, 2, 1, 279.1 |
| kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / | Kontext |
| BhPr, 1, 8, 56.2 |
| kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // | Kontext |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Kontext |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Kontext |
| BhPr, 1, 8, 62.2 |
| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Kontext |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 66.2 |
| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Kontext |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Kontext |
| BhPr, 2, 3, 28.0 |
| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Kontext |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Kontext |
| BhPr, 2, 3, 172.2 |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Kontext |
| BhPr, 2, 3, 179.1 |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext |
| KaiNigh, 2, 21.2 |
| mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // | Kontext |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Kontext |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext |
| RAdhy, 1, 2.1 |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / | Kontext |
| RAdhy, 1, 2.2 |
| kiṃcidapyanubhūyāsau grantho mayā // | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RAdhy, 1, 325.1 |
| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext |
| RAdhy, 1, 461.1 |
| etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Kontext |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext |
| RArṇ, 12, 191.1 |
| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Kontext |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Kontext |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Kontext |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Kontext |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Kontext |
| RArṇ, 12, 362.1 |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / | Kontext |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Kontext |
| RArṇ, 15, 9.1 |
| vaikrāntakāstu ye kecit triphalāyā rasena ca / | Kontext |
| RArṇ, 15, 104.1 |
| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 3, 188.2 |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Kontext |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 11, 71.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext |
| RCūM, 12, 22.2 |
| varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RCūM, 12, 40.0 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // | Kontext |
| RCūM, 13, 74.1 |
| yat kiṃcid yācate tasmai tattaddeyamabhīpsitam / | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 25.3 |
| na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Kontext |
| RCūM, 14, 107.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RCūM, 14, 213.1 |
| nistvacāṅkolabījāni kiṃcijjarjaritāni ca / | Kontext |
| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 16, 81.2 |
| kiṃcid bhavettulyābhrajāritaḥ // | Kontext |
| RCūM, 5, 92.1 |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / | Kontext |
| RCūM, 5, 136.1 |
| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Kontext |
| RHT, 3, 9.2 |
| sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // | Kontext |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext |
| RHT, 5, 30.1 |
| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Kontext |
| RHT, 5, 36.1 |
| bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RKDh, 1, 1, 171.2 |
| mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // | Kontext |
| RKDh, 1, 1, 188.2 |
| pidhānakasamāyuktā kiṃcidunnatamastakā // | Kontext |
| RKDh, 1, 1, 226.1 |
| narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / | Kontext |
| RKDh, 1, 2, 36.1 |
| kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / | Kontext |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext |
| RMañj, 5, 66.2 |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext |
| RPSudh, 2, 1.2 |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Kontext |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Kontext |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Kontext |
| RPSudh, 5, 54.1 |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Kontext |
| RPSudh, 5, 106.0 |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // | Kontext |
| RPSudh, 6, 3.2 |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext |
| RPSudh, 6, 12.2 |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Kontext |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext |
| RPSudh, 7, 24.1 |
| strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
| RRÅ, R.kh., 8, 4.2 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Kontext |
| RRÅ, R.kh., 8, 14.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Kontext |
| RRÅ, R.kh., 8, 43.2 |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // | Kontext |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext |
| RRÅ, R.kh., 8, 93.2 |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // | Kontext |
| RRÅ, R.kh., 8, 101.0 |
| lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // | Kontext |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RRÅ, V.kh., 1, 47.2 |
| tadabhāve surūpā tu yā kācit taruṇāṅganā // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 12, 36.1 |
| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Kontext |
| RRÅ, V.kh., 13, 4.0 |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext |
| RRÅ, V.kh., 13, 10.2 |
| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 81.1 |
| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Kontext |
| RRÅ, V.kh., 13, 89.3 |
| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Kontext |
| RRÅ, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 14, 20.2 |
| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 113.2 |
| kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRÅ, V.kh., 2, 53.1 |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 20, 32.1 |
| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 125.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Kontext |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext |
| RRÅ, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext |
| RRÅ, V.kh., 7, 17.0 |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 7, 111.1 |
| drutapāradamadhye tu kiṃcitkarpūrasaṃyutam / | Kontext |
| RRÅ, V.kh., 7, 112.1 |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 112.1 |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 140.1 |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRÅ, V.kh., 9, 64.1 |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext |
| RRS, 11, 13.2 |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext |
| RRS, 11, 64.1 |
| kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Kontext |
| RRS, 2, 139.0 |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Kontext |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |
| RRS, 4, 29.2 |
| vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RRS, 4, 45.1 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / | Kontext |
| RRS, 5, 16.1 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Kontext |
| RRS, 5, 119.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RRS, 5, 130.2 |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Kontext |
| RRS, 5, 149.2 |
| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Kontext |
| ŚdhSaṃh, 2, 12, 33.1 |
| tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Kontext |
| ŚdhSaṃh, 2, 12, 38.2 |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |