| ÅK, 1, 26, 139.1 |
| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Kontext |
| ÅK, 2, 1, 69.2 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| ÅK, 2, 1, 86.1 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / | Kontext |
| ÅK, 2, 1, 127.1 |
| jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / | Kontext |
| ÅK, 2, 1, 224.1 |
| evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / | Kontext |
| ÅK, 2, 1, 230.1 |
| evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / | Kontext |
| RCint, 8, 265.2 |
| māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // | Kontext |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RCūM, 10, 43.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RCūM, 10, 44.1 |
| evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / | Kontext |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Kontext |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RCūM, 11, 42.2 |
| svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 11, 68.2 |
| manohvāsattvavat sattvamañjanānāṃ samāharet // | Kontext |
| RCūM, 11, 80.2 |
| tuvarīsattvavat sattvametasyāpi samāharet // | Kontext |
| RCūM, 13, 61.2 |
| pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // | Kontext |
| RCūM, 13, 68.2 |
| svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // | Kontext |
| RCūM, 14, 91.2 |
| kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // | Kontext |
| RCūM, 14, 188.1 |
| svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 3, 8.1 |
| karaṇāni vicitrāṇi sarvāṇyapi samāharet / | Kontext |
| RCūM, 3, 15.1 |
| śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet / | Kontext |
| RKDh, 1, 1, 104.2 |
| jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / | Kontext |
| RPSudh, 2, 41.2 |
| utkhanyotkhanya yatnena sūtabhasma samāharet // | Kontext |
| RPSudh, 5, 88.2 |
| anenaiva vidhānena tāpyasatvaṃ samāharet // | Kontext |
| RPSudh, 6, 66.2 |
| saurāṣṭrīsatvavat sattvametasyāpi samāharet // | Kontext |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext |
| RRÅ, V.kh., 10, 3.2 |
| pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext |
| RRÅ, V.kh., 10, 39.2 |
| eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 14, 51.2 |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Kontext |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Kontext |
| RRÅ, V.kh., 15, 43.1 |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / | Kontext |
| RRÅ, V.kh., 15, 72.2 |
| taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 10.1 |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / | Kontext |
| RRÅ, V.kh., 17, 3.2 |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Kontext |
| RRÅ, V.kh., 19, 52.2 |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Kontext |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Kontext |
| RRÅ, V.kh., 19, 96.1 |
| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / | Kontext |
| RRÅ, V.kh., 19, 133.1 |
| yattu tatkāṣṭhaṃ tu samāharet / | Kontext |
| RRÅ, V.kh., 20, 4.1 |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Kontext |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Kontext |
| RRÅ, V.kh., 20, 102.1 |
| svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 3, 42.1 |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / | Kontext |
| RRÅ, V.kh., 3, 52.1 |
| badarīvaṭanimbānām aṅkurāṇi samāharet / | Kontext |
| RRÅ, V.kh., 6, 108.2 |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 100.1 |
| yāvacciṭaciṭīśabdo nivarteta samāharet / | Kontext |
| RRÅ, V.kh., 8, 102.2 |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 120.2 |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 137.1 |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Kontext |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
| RRS, 3, 56.0 |
| tuvarīsattvavatsattvametasyāpi samāharet // | Kontext |
| RRS, 3, 85.2 |
| svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RRS, 3, 108.0 |
| manohvāsattvavat sattvam añjanānāṃ samāharet // | Kontext |
| RRS, 5, 222.1 |
| svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 92.2 |
| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext |