| RArṇ, 7, 22.1 |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |
| RArṇ, 8, 70.2 |
| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Kontext |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCint, 8, 37.1 |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Kontext |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext |
| RCūM, 13, 6.1 |
| samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / | Kontext |
| RCūM, 13, 13.1 |
| saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 13, 25.1 |
| vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / | Kontext |
| RCūM, 13, 62.1 |
| vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / | Kontext |
| RCūM, 13, 70.1 |
| cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / | Kontext |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RCūM, 14, 157.1 |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Kontext |
| RHT, 5, 8.1 |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Kontext |
| RMañj, 5, 31.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 7.2 |
| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext |
| RMañj, 6, 239.1 |
| vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / | Kontext |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext |
| RMañj, 6, 315.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Kontext |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext |
| RRÅ, R.kh., 8, 66.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 10, 27.2 |
| rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 10, 89.1 |
| evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 13, 97.1 |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 14, 97.2 |
| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 15, 2.1 |
| gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 16, 12.0 |
| etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // | Kontext |
| RRÅ, V.kh., 16, 64.2 |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 16, 92.2 |
| capalā raktapītā vā bhāgamekaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 17, 59.1 |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
| RRÅ, V.kh., 19, 112.1 |
| kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 20, 34.2 |
| śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 20, 76.1 |
| raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 3, 82.2 |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 109.1 |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 118.2 |
| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 4, 119.2 |
| etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 4, 121.1 |
| samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 5, 26.1 |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 5, 42.2 |
| evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 7, 3.2 |
| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Kontext |
| RRÅ, V.kh., 8, 60.1 |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 67.1 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 101.2 |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Kontext |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RRS, 2, 38.1 |
| agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / | Kontext |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Kontext |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RRS, 5, 65.2 |
| prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // | Kontext |
| RRS, 5, 186.1 |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Kontext |
| ŚdhSaṃh, 2, 11, 77.2 |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 49.1 |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 136.2 |
| nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext |
| ŚdhSaṃh, 2, 12, 142.1 |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 178.2 |
| triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 186.2 |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 194.2 |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 209.2 |
| pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 224.2 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 236.2 |
| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 271.2 |
| bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // | Kontext |