| ÅK, 2, 1, 147.1 |
| niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / | Kontext |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 89.2 |
| annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Kontext |
| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RArṇ, 6, 54.1 |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Kontext |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext |
| RMañj, 6, 18.1 |
| elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ / | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 14, 38.1 |
| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext |
| RRÅ, V.kh., 16, 106.1 |
| pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 18, 87.1 |
| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Kontext |
| RRS, 11, 124.1 |
| ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / | Kontext |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext |