| ÅK, 1, 26, 99.2 |
| guḍapuṣpaphalādīnām āhared drutimuttamām // | Kontext |
| ÅK, 1, 26, 170.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| ÅK, 2, 1, 32.1 |
| mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / | Kontext |
| ÅK, 2, 1, 226.2 |
| bhakṣayettu śaratkāle nityaṃ tanmalamāharet // | Kontext |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Kontext |
| RCint, 8, 263.1 |
| mahākālajabījānāṃ bhāgatrayamathāharet / | Kontext |
| RCūM, 10, 43.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RCūM, 11, 38.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 14, 111.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RCūM, 5, 119.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RMañj, 6, 270.1 |
| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Kontext |
| RPSudh, 10, 22.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 4, 27.1 |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
| RRÅ, V.kh., 10, 17.1 |
| śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet / | Kontext |
| RRÅ, V.kh., 10, 23.1 |
| sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Kontext |
| RRÅ, V.kh., 3, 77.1 |
| nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / | Kontext |
| RRÅ, V.kh., 4, 111.1 |
| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext |
| RRÅ, V.kh., 8, 132.1 |
| guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Kontext |
| RRS, 10, 24.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RRS, 3, 82.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 5, 123.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RRS, 5, 229.2 |
| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Kontext |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |