| RAdhy, 1, 392.1 | |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext | 
| RCint, 7, 6.2 | |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext | 
| RCūM, 10, 44.2 | |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Kontext | 
| RCūM, 10, 48.2 | |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext | 
| RMañj, 4, 12.1 | |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Kontext | 
| RRS, 2, 34.1 | |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Kontext | 
| RRS, 2, 46.1 | |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext |