| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RAdhy, 1, 243.3 | 
	| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext | 
	| RArṇ, 11, 29.2 | 
	| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext | 
	| RArṇ, 12, 145.2 | 
	| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Kontext | 
	| RArṇ, 12, 312.1 | 
	| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext | 
	| RArṇ, 6, 113.2 | 
	| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext | 
	| RArṇ, 7, 143.1 | 
	| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 10, 44.2 | 
	| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Kontext | 
	| RKDh, 1, 1, 258.2 | 
	| uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam // | Kontext | 
	| RMañj, 6, 19.2 | 
	| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Kontext | 
	| RMañj, 6, 21.1 | 
	| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Kontext | 
	| RPSudh, 7, 55.2 | 
	| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Kontext | 
	| RRÅ, R.kh., 3, 15.1 | 
	| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, R.kh., 7, 20.1 | 
	| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 83.1 | 
	| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 27.1 | 
	| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext | 
	| RRÅ, V.kh., 11, 13.2 | 
	| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext | 
	| RRS, 2, 34.1 | 
	| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Kontext | 
	| RRS, 5, 102.1 | 
	| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Kontext | 
	| RRS, 5, 127.1 | 
	| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext | 
	| RRS, 5, 151.1 | 
	| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 103.1 | 
	| tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / | Kontext | 
	| ŚdhSaṃh, 2, 12, 187.2 | 
	| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Kontext |