| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Context |
| RArṇ, 1, 10.2 |
| ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // | Context |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Context |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context |
| RArṇ, 15, 203.1 |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Context |
| RArṇ, 17, 28.1 |
| pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / | Context |
| RArṇ, 17, 29.1 |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
| RArṇ, 5, 44.1 |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Context |
| RArṇ, 7, 58.2 |
| siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RArṇ, 7, 66.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| RArṇ, 8, 61.1 |
| nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / | Context |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Context |
| RCint, 3, 130.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Context |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Context |
| RCūM, 14, 187.1 |
| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Context |
| RCūM, 15, 60.1 |
| navamādhyāyanirdiṣṭadīpanīyagaṇena ca / | Context |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Context |
| RCūM, 9, 28.1 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / | Context |
| RCūM, 9, 28.3 |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Context |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 18, 43.2 |
| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Context |
| RKDh, 1, 1, 138.1 |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Context |
| RPSudh, 1, 2.2 |
| sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // | Context |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Context |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context |
| RPSudh, 5, 45.2 |
| śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // | Context |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Context |
| RPSudh, 5, 115.2 |
| vallonmitaṃ vai seveta sarvarogagaṇāpaham // | Context |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Context |
| RRÅ, V.kh., 12, 17.2 |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 2, 14.1 |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Context |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Context |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context |
| RRÅ, V.kh., 3, 16.1 |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Context |
| RRÅ, V.kh., 4, 38.2 |
| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Context |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Context |
| RRS, 10, 93.0 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // | Context |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Context |
| RRS, 11, 110.1 |
| takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / | Context |
| RRS, 11, 128.4 |
| vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // | Context |
| RRS, 11, 129.1 |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / | Context |
| RRS, 11, 130.3 |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Context |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Context |
| RRS, 3, 4.2 |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RRS, 3, 12.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Context |
| ŚdhSaṃh, 2, 12, 159.1 |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Context |