| hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / (1.1) | |
| tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam // (1.2) | |
| cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam / (2.1) | |
| jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam // (2.2) | |
| svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu / (3.1) | |
| aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure // (3.2) | |
| suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam / (4.1) | |
| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // (4.2) | |
| balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / (5.1) | |
| ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet // (5.2) | |
| doṣatrayakṣayonmādagarodaraviṣajvarān / (6.1) | |
| rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam // (6.2) | |
| śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam / (7.1) | |
| saudhaṃ tāraṃ taptarūpaṃ sitārāgaṃ mahāsudham // (7.2) | |
| candrahāsaṃ candravapuḥ bāṣkalaṃ vahnibhūtikam / (8.1) | |
| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // (8.2) | |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (9.1) | |
| tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam // (9.2) | |
| dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham / (10.1) | |
| audumbaraṃ raktadhātuḥ kanīyaṃ sarvadhātukam // (10.2) | |
| naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / (11.1) | |
| tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // (11.2) | |
| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / (12.1) | |
| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // (12.2) | |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / (13.1) | |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // (13.2) | |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / (14.1) | |
| vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā // (14.2) | |
| varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / (15.1) | |
| pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam // (15.2) | |
| ārakūṭaṃ rājarītī rājñīrītirmaheśvarī / (16.1) | |
| rītistiktā himā rūkṣā vātalā kaphapittajit // (16.2) | |
| raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / (17.1) | |
| śītaṃ trapukam ānīlaṃ kharaṭī nīlikā ghanam // (17.2) | |
| guruśreṣṭhaṃ salavaṇaṃ kastāraṃ vikaṭaṃ rajaḥ / (18.1) | |
| śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru // (18.2) | |
| yogeṣṭaṃ yavaneṣṭaṃ ca viśiṣṭaṃ dhātuśodhanam / (19.1) | |
| paripiṣṭaṃ vānapiṣṭaṃ pārvataṃ dhātusambhavam // (19.2) | |
| vapraṃ dhātumalaṃ vaṅgamalaṃ kṛṣṇaṃ mahābalam / (20.1) | |
| trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // (20.2) | |
| rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / (21.1) | |
| mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // (21.2) | |
| ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / (22.1) | |
| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // (22.2) | |
| śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam / (23.1) | |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // (23.2) | |
| siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / (24.1) | |
| lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // (24.2) | |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / (25.1) | |
| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // (25.2) | |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / (26.1) | |
| ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // (26.2) | |
| vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / (27.1) | |
| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // (27.2) | |
| trilocano hemanidhiḥ śivaputro rasottamaḥ / (28.1) | |
| rasalohaṃ lokanātho jñānareto mahānalaḥ // (28.2) | |
| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / (29.1) | |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // (29.2) | |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / (30.1) | |
| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // (30.2) | |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / (31.1) | |
| vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // (31.2) | |
| lelī lelītako gandho gandhāśmā pītagandhakaḥ / (32.1) | |
| vaṃśakāro balivasā varasaugandhiko balī // (32.2) | |
| sūtaśatrur dhātumārī śukapuṣpo vikṛtakaḥ / (33.1) | |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (33.2) | |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / (34.1) | |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // (34.2) | |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / (35.1) | |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // (35.2) | |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / (36.1) | |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // (36.2) | |
| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / (37.1) | |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // (37.2) | |
| śophārśomehavastyatilohitodarapāṇḍutāḥ / (38.1) | |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // (38.2) | |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / (39.1) | |
| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // (39.2) | |
| tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ / (40.1) | |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (40.2) | |
| madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / (41.1) | |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // (41.2) | |
| kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / (42.1) | |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // (42.2) | |
| jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / (43.1) | |
| manaḥśilā manoguptā manohvā nāgajihvikā // (43.2) | |
| kucailā kunaṭī golā nepālā kavarī kalā / (44.1) | |
| śilā nālī nāgapuṣpā pārthivī karavīrikā // (44.2) | |
| manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / (45.1) | |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // (45.2) | |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / (46.1) | |
| pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // (46.2) | |
| vaṅgāri svarṇābhaṃ ca viḍālakam / (47.1) | |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // (47.2) | |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / (48.1) | |
| gairikaṃ girijaṃ dhātu girimṛttvagavedhukam // (48.2) | |
| gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā / (49.1) | |
| raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam // (49.2) | |
| anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam / (50.1) | |
| cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam // (50.2) | |
| gairiko madhuraḥ snigdho viśadastuvaro himaḥ / (51.1) | |
| cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // (51.2) | |
| suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / (52.1) | |
| tutthaṃ karparikātuttham amṛtāsaṅgameva ca // (52.2) | |
| anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam / (53.1) | |
| mayūragrīvakaṃ cānyat kharparaṃ karparī tathā // (53.2) | |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / (54.1) | |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit // (54.2) | |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / (55.1) | |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // (55.2) | |
| āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / (56.1) | |
| apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam // (56.2) | |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / (57.1) | |
| raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // (57.2) | |
| kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā / (58.1) | |
| dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam // (58.2) | |
| kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / (59.1) | |
| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // (59.2) | |
| yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam // (60.0) | |
| maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam / (61.1) | |
| atiraktaṃ vālukitaṃ saikataṃ krauñcalohitam // (61.2) | |
| daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / (62.1) | |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // (62.2) | |
| netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / (63.1) | |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // (63.2) | |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / (64.1) | |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // (64.2) | |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / (65.1) | |
| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // (65.2) | |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / (66.1) | |
| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // (66.2) | |
| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / (67.1) | |
| nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // (67.2) | |
| sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / (68.1) | |
| bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // (68.2) | |
| suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / (69.1) | |
| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // (69.2) | |
| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / (70.1) | |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // (70.2) | |
| yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / (71.1) | |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // (71.2) | |
| ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / (72.1) | |
| sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam // (72.2) | |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / (73.1) | |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // (73.2) | |
| rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / (74.1) | |
| rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // (74.2) | |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / (75.1) | |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // (75.2) | |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / (76.1) | |
| puṣpāñjanaṃ rītipuṣpaṃ kausumaṃ kusumāñjanam // (76.2) | |
| parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam / (77.1) | |
| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // (77.2) | |
| mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā / (78.1) | |
| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // (78.2) | |
| āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī / (79.1) | |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // (79.2) | |
| kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / (80.1) | |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // (80.2) | |
| kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / (81.1) | |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // (81.2) | |
| keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / (82.1) | |
| bolaṃ jātīrasaṃ pauraṃ nirlohaṃ barbaraṃ rasam // (82.2) | |
| rasagandhaṃ ca gomataṃ nālikaṃ balam / (83.1) | |
| piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam // (83.2) | |
| bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / (84.1) | |
| medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ // (84.2) | |
| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / (85.1) | |
| gorocanā vandanīyā vandanī rucirā ruciḥ // (85.2) | |
| maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī / (86.1) | |
| medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // (86.2) | |
| gorocanā himā tiktā rūkṣā maṅgalakāntidā / (87.1) | |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // (87.2) | |
| śaileyaṃ sthaviraṃ vṛddhaṃ śailajaṃ palitaṃ gṛham / (88.1) | |
| śilāpuṣpaṃ śilādadru jīrṇaṃ kālānusāryakam // (88.2) | |
| śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / (89.1) | |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // (89.2) | |
| saṃdhinālaḥ kararuhaḥ karajo nakharaḥ kharaḥ / (90.1) | |
| śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ // (90.2) | |
| badarīchadanaṃ kāśī cānyā haṭṭavilāsinī / (91.1) | |
| śārdūlajaṃ vyāghranakhaṃ vyālapraharaṇaṃ nakham // (91.2) | |
| vyāghrāṅghrijaṃ vyāghratalaṃ kūṭasthaṃ cakrakārakam / (92.1) | |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / (93.1) | |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // (93.2) | |
| viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / (94.1) | |
| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // (94.2) | |
| romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate / (95.1) | |
| lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu // (95.2) | |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / (96.1) | |
| vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // (96.2) | |
| vidāhi gurvabhiṣyandi gulmodāvartaśūlajit / (97.1) | |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // (97.2) | |
| saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / (98.1) | |
| śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // (98.2) | |
| śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam / (99.1) | |
| saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // (99.2) | |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / (100.1) | |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // (100.2) | |
| saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / (101.1) | |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // (101.2) | |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / (102.1) | |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // (102.2) | |
| kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / (103.1) | |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // (103.2) | |
| viḍgandhaṃ lavaṇaṃ pākyaṃ ghaṭikālavaṇaṃ viḍam / (104.1) | |
| kṛtakaṃ khaṇḍalavaṇaṃ drāviḍaṃ dhūrtamāsuram // (104.2) | |
| viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / (105.1) | |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // (105.2) | |
| vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / (106.1) | |
| sāmudrakaṃ sāgarakvaṃ kaṭukaṃ lavaṇābdhijam // (106.2) | |
| sāmudralavaṇākṣīve trikūṭaṃ vārisambhavam / (107.1) | |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // (107.2) | |
| nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca / (108.1) | |
| susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // (108.2) | |
| audbhidaṃ pārthivaṃ cauryaṃ bhūmyutthaṃ pṛthivībhavam / (109.1) | |
| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // (109.2) | |
| raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / (110.1) | |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // (110.2) | |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / (111.1) | |
| aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // (111.2) | |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / (112.1) | |
| vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // (112.2) | |
| pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / (113.1) | |
| ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā // (113.2) | |
| pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / (114.1) | |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // (114.2) | |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / (115.1) | |
| guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam // (115.2) | |
| kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / (116.1) | |
| maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // (116.2) | |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / (117.1) | |
| sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt // (117.2) | |
| lavaṇānāṃ prayoge tu saindhavādi prayojayet / (118.1) | |
| yavakṣāro yāvaśūko yavāhvo yāvanālajaḥ // (118.2) | |
| śūkapākaḥ śūkajaśca yavajo yavaśūkajaḥ / (119.1) | |
| kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ // (119.2) | |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / (120.1) | |
| nihanti kaphavātāmaśvāsaśūlagalāmayān // (120.2) | |
| gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / (121.1) | |
| svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // (121.2) | |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / (122.1) | |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // (122.2) | |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / (123.1) | |
| palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ // (123.2) | |
| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / (124.1) | |
| vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // (124.2) | |
| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / (125.1) | |
| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // (125.2) | |
| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / (126.1) | |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // (126.2) | |
| ṭaṅkaṇaṃ ṭaṅkaṇakṣāro mālatīrasasaṃbhavaḥ / (127.1) | |
| lohaśuddhikaro drāvī ṭaṅkaṇaḥ sarvapācakaḥ // (127.2) | |
| ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / (128.1) | |
| uṣakṣāraṃ siṃhamūtraḥ mūṣakaḥ kṣāramṛttikā // (128.2) | |
| uṣakṣāro mūtrayonikeśānilabalāpahaḥ / (129.1) | |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // (129.2) | |
| vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ / (130.1) | |
| śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ // (130.2) | |
| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / (131.1) | |
| hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ // (131.2) | |
| śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ / (132.1) | |
| abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // (132.2) | |
| śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / (133.1) | |
| śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ // (133.2) | |
| susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ / (134.1) | |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // (134.2) | |
| cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit / (135.1) | |
| kṣudraśaṅkhāḥ śaṅkhanakāḥ śambūkāḥ kṣullakā matāḥ // (135.2) | |
| carācarā varāṭāśca kapardā jalaśuktayaḥ / (136.1) | |
| muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ // (136.2) | |
| śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / (137.1) | |
| tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ // (137.2) | |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / (138.1) | |
| hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam // (138.2) | |
| sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam / (139.1) | |
| aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam // (139.2) | |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / (140.1) | |
| sūryakānto vahnimaṇir arkāhvo dahanopalaḥ // (140.2) | |
| candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ / (141.1) | |
| māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // (141.2) | |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / (142.1) | |
| gārutmataṃ marakatam aśmagarbho harinmaṇiḥ // (142.2) | |
| vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / (143.1) | |
| arkendukāntamaṇayau muktāmarakatādayaḥ // (143.2) | |
| kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ / (144.1) | |
| maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // (144.2) | |
| rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ / (145.1) | |
| pramehanāśakṛcchardirogaghno rājavartakaḥ // (145.2) | |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / (146.1) | |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // (146.2) | |
| maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī / (147.1) | |
| nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // (147.2) | |
| khaṭikā madhurā śophaviṣadāhāsrajit / (148.1) | |
| anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // (148.2) | |
| nānādhātumayī kārā vālukā sikatā matā / (149.1) | |
| pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // (149.2) |
0 secs.