Fundstellen

RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Kontext
RArṇ, 15, 168.1
  mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /Kontext
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Kontext
RArṇ, 16, 105.1
  mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ /Kontext
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Kontext