Fundstellen

RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
RKDh, 1, 1, 34.2
  lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //Kontext
RKDh, 1, 1, 38.2
  āsyam asya śarāveṇa chidragarbheṇa rodhayet //Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RKDh, 1, 1, 49.1
  ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /Kontext
RKDh, 1, 1, 51.1
  kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 75.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam /Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Kontext
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Kontext