Fundstellen

RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRÅ, V.kh., 19, 122.1
  stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Kontext
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext