Fundstellen

ÅK, 2, 1, 4.3
  capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //Kontext
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Kontext
RAdhy, 1, 251.1
  dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /Kontext
RAdhy, 1, 336.2
  tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //Kontext
RAdhy, 1, 376.1
  aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /Kontext
RArṇ, 10, 45.2
  nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //Kontext
RArṇ, 13, 9.2
  pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //Kontext
RArṇ, 13, 19.1
  jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /Kontext
RArṇ, 17, 49.1
  pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /Kontext
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Kontext
RArṇ, 4, 4.2
  pratimānāni ca tulāchedanāni kaṣopalam //Kontext
RArṇ, 4, 37.2
  kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā //Kontext
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Kontext
RArṇ, 6, 63.2
  yantrahaste susambadhya khoṭakaṃ ca śilātale //Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Kontext
RArṇ, 7, 95.2
  evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //Kontext
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 141.1
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /Kontext
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Kontext
RājNigh, 13, 182.1
  mṛccharkarāśmakalilo vicchāyo malino laghuḥ /Kontext
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Kontext
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Kontext
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Kontext
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Kontext
RCint, 3, 69.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RCint, 4, 45.1
  pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /Kontext
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Kontext
RCūM, 10, 50.2
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //Kontext
RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Kontext
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Kontext
RCūM, 14, 90.1
  kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RCūM, 16, 22.2
  tato nikṣipya lohāśmakambūnāmeva bhājane //Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 7.2
  svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //Kontext
RCūM, 3, 10.1
  cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /Kontext
RCūM, 4, 58.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Kontext
RHT, 5, 8.1
  lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /Kontext
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RKDh, 1, 2, 73.1
  svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /Kontext
RMañj, 2, 24.1
  mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /Kontext
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Kontext
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Kontext
RPSudh, 2, 50.2
  samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //Kontext
RPSudh, 2, 89.1
  aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Kontext
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Kontext
RPSudh, 4, 59.1
  khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Kontext
RPSudh, 6, 9.1
  pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Kontext
RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRÅ, V.kh., 19, 122.1
  stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Kontext
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Kontext
RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext
RRS, 2, 156.2
  dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 7, 7.1
  svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /Kontext
RRS, 9, 77.1
  khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /Kontext
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Kontext
RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Kontext