Fundstellen

RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Kontext
RArṇ, 4, 14.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Kontext
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Kontext
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Kontext
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Kontext
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RPSudh, 4, 6.1
  parvate bhūmideśeṣu khanyamāneṣu kutracit /Kontext
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Kontext
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Kontext
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RRS, 8, 45.1
  na tatpuṭasahasreṇa kṣayamāyāti sarvathā /Kontext
RRS, 9, 23.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext