Fundstellen

ÅK, 1, 26, 199.1
  lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /Kontext
BhPr, 1, 8, 188.1
  uparatnāni kācaśca karpūrāśmā tathaiva ca /Kontext
RAdhy, 1, 175.1
  sphāṭikāntāni ratnāni jīryante cātivegataḥ /Kontext
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Kontext
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Kontext
RArṇ, 6, 120.3
  vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //Kontext
RājNigh, 13, 7.1
  sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ /Kontext
RājNigh, 13, 199.2
  nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 200.1
  sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /Kontext
RājNigh, 13, 200.2
  svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā //Kontext
RājNigh, 13, 200.2
  svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā //Kontext
RājNigh, 13, 200.2
  svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā //Kontext
RājNigh, 13, 200.2
  svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā //Kontext
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Kontext
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Kontext
RRÅ, V.kh., 13, 43.2
  śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //Kontext
RRÅ, V.kh., 17, 65.1
  vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /Kontext
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Kontext
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Kontext
RRS, 5, 185.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Kontext