Fundstellen

RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Kontext
RHT, 14, 3.1
  saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /Kontext
RHT, 14, 5.2
  apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //Kontext
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 15, 5.2
  sudhmātamatra sattvaṃ plavati jalākāramacireṇa //Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RHT, 18, 10.2
  ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //Kontext
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Kontext
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Kontext
RHT, 18, 39.1
  samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /Kontext
RHT, 18, 39.1
  samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 40.3
  tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //Kontext
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Kontext
RHT, 18, 56.2
  śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //Kontext
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Kontext
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 18, 62.1
  dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /Kontext
RHT, 18, 62.1
  dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Kontext
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 4, 10.2
  atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //Kontext
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Kontext
RHT, 5, 14.2
  hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 5, 29.1
  rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Kontext
RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Kontext
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Kontext
RHT, 5, 56.2
  ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //Kontext
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Kontext
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Kontext
RHT, 6, 12.2
  chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //Kontext
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Kontext
RHT, 6, 15.1
  kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /Kontext
RHT, 6, 15.2
  niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext