Fundstellen

RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Kontext
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RCūM, 11, 38.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RCūM, 11, 45.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RCūM, 12, 6.1
  randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /Kontext
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 48.2
  gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RCūM, 5, 55.2
  samyak toyamṛdā ruddhvā samyaggartoccamānayā //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Kontext
RCūM, 5, 129.1
  ekabhittau caredgartaṃ vitastyābhogasaṃmitam /Kontext