Fundstellen

RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Kontext
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Kontext
RCūM, 10, 107.1
  piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam /Kontext
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Kontext
RCūM, 11, 41.1
  pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Kontext
RCūM, 11, 53.2
  kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //Kontext
RCūM, 12, 42.1
  triguṇena rasenaiva vimardya guṭikīkṛtam /Kontext
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 124.2
  piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //Kontext
RCūM, 14, 124.2
  piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //Kontext
RCūM, 14, 140.2
  gomūtrakaśilādhātujalaiḥ samyagvimardayet //Kontext
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Kontext
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Kontext
RCūM, 14, 224.2
  kāñjikena tatastena kalkena parimardayet //Kontext
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 38.1
  jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /Kontext
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Kontext
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Kontext
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Kontext
RCūM, 15, 63.2
  mardayet taptakhalvāntarbalena mahatā khalu //Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Kontext
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Kontext
RCūM, 16, 29.1
  tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Kontext
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 44.2
  rūpikādugdhasampiṣṭaśilayā parilepitam //Kontext
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
RCūM, 4, 55.1
  vimardya puṭayettāvadyāvat karṣāvaśeṣitam /Kontext
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Kontext
RCūM, 4, 61.2
  yojayitvātha kalkena yathāpūrvaṃ vimardayet //Kontext
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext