Fundstellen

BhPr, 1, 8, 107.2
  dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau //Kontext
RArṇ, 6, 65.1
  surāsurairmathyamāne kṣīrode mandarādriṇā /Kontext
RArṇ, 7, 57.2
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RArṇ, 7, 61.2
  tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //Kontext
RArṇ, 7, 62.2
  ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RArṇ, 7, 63.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext
RArṇ, 7, 63.2
  kṣīrābdhimathane caitadamṛtena sahotthitam /Kontext
RMañj, 3, 4.2
  kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //Kontext
RMañj, 6, 1.1
  kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Kontext
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Kontext