Fundstellen

RAdhy, 1, 152.2
  sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //Kontext
RAdhy, 1, 345.1
  śuddharūpyasya patrāṇi amunā dravarūpiṇā /Kontext
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Kontext
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 28.1
  lakṣavedhena yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 29.1
  daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 30.1
  koṭivedhena yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 31.1
  śatakoṭiprabhedena guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 32.1
  dhūmāvalokane baddhā guṭikā śivarūpiṇī /Kontext
RArṇ, 14, 33.1
  śabdavedhena yā baddhā guṭikā śivarūpiṇī /Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Kontext
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Kontext
RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RCūM, 14, 82.2
  yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //Kontext
RHT, 2, 19.1
  iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /Kontext
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Kontext
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Kontext
RMañj, 2, 52.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RRS, 4, 49.1
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Kontext
RRS, 4, 55.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RRS, 5, 76.2
  pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //Kontext