Fundstellen

RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Kontext
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Kontext
RCūM, 10, 65.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RCūM, 10, 103.2
  sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //Kontext
RCūM, 10, 116.2
  pratāpya majjitaṃ samyak kharparaṃ pariśudhyati //Kontext
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Kontext
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Kontext
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Kontext
RCūM, 10, 138.2
  tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //Kontext
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Kontext
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Kontext
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Kontext
RCūM, 11, 14.2
  dugdhe nipatito gandho galitvā pariśudhyati //Kontext
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Kontext
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Kontext
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Kontext
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 11, 58.2
  śṛṅgaverarasairvāpi viśudhyati manaḥśilā //Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Kontext
RCūM, 11, 114.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RCūM, 12, 29.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Kontext
RCūM, 12, 54.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Kontext
RCūM, 14, 48.1
  viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /Kontext
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Kontext
RCūM, 14, 135.2
  kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //Kontext
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Kontext
RCūM, 14, 150.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RCūM, 14, 178.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /Kontext
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Kontext
RCūM, 14, 183.2
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Kontext
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Kontext
RCūM, 15, 33.1
  mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /Kontext
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Kontext
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Kontext
RCūM, 16, 19.1
  taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Kontext
RCūM, 5, 40.2
  tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //Kontext
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Kontext
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Kontext