Fundstellen

RAdhy, 1, 138.1
  abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca /Kontext
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Kontext
RAdhy, 1, 264.2
  karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 335.1
  utkṛṣṭasarjikā sūkṣmacūrṇakam /Kontext
RAdhy, 1, 336.2
  tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //Kontext
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 358.1
  utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 429.1
  nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā /Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext
RAdhy, 1, 467.2
  varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //Kontext